Declension table of ?pravivrajiṣu

Deva

MasculineSingularDualPlural
Nominativepravivrajiṣuḥ pravivrajiṣū pravivrajiṣavaḥ
Vocativepravivrajiṣo pravivrajiṣū pravivrajiṣavaḥ
Accusativepravivrajiṣum pravivrajiṣū pravivrajiṣūn
Instrumentalpravivrajiṣuṇā pravivrajiṣubhyām pravivrajiṣubhiḥ
Dativepravivrajiṣave pravivrajiṣubhyām pravivrajiṣubhyaḥ
Ablativepravivrajiṣoḥ pravivrajiṣubhyām pravivrajiṣubhyaḥ
Genitivepravivrajiṣoḥ pravivrajiṣvoḥ pravivrajiṣūṇām
Locativepravivrajiṣau pravivrajiṣvoḥ pravivrajiṣuṣu

Compound pravivrajiṣu -

Adverb -pravivrajiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria