Declension table of ?pravivrājayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativepravivrājayiṣu_ā pravivrājayiṣu_e pravivrājayiṣu_āḥ
Vocativepravivrājayiṣu_e pravivrājayiṣu_e pravivrājayiṣu_āḥ
Accusativepravivrājayiṣu_ām pravivrājayiṣu_e pravivrājayiṣu_āḥ
Instrumentalpravivrājayiṣu_ayā pravivrājayiṣu_ābhyām pravivrājayiṣu_ābhiḥ
Dativepravivrājayiṣu_āyai pravivrājayiṣu_ābhyām pravivrājayiṣu_ābhyaḥ
Ablativepravivrājayiṣu_āyāḥ pravivrājayiṣu_ābhyām pravivrājayiṣu_ābhyaḥ
Genitivepravivrājayiṣu_āyāḥ pravivrājayiṣu_ayoḥ pravivrājayiṣu_ānām
Locativepravivrājayiṣu_āyām pravivrājayiṣu_ayoḥ pravivrājayiṣu_āsu

Adverb -pravivrājayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria