Declension table of ?praviviktabhuj

Deva

MasculineSingularDualPlural
Nominativepraviviktabhuk praviviktabhujau praviviktabhujaḥ
Vocativepraviviktabhuk praviviktabhujau praviviktabhujaḥ
Accusativepraviviktabhujam praviviktabhujau praviviktabhujaḥ
Instrumentalpraviviktabhujā praviviktabhugbhyām praviviktabhugbhiḥ
Dativepraviviktabhuje praviviktabhugbhyām praviviktabhugbhyaḥ
Ablativepraviviktabhujaḥ praviviktabhugbhyām praviviktabhugbhyaḥ
Genitivepraviviktabhujaḥ praviviktabhujoḥ praviviktabhujām
Locativepraviviktabhuji praviviktabhujoḥ praviviktabhukṣu

Compound praviviktabhuk -

Adverb -praviviktabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria