Declension table of ?pravivikṣu

Deva

NeuterSingularDualPlural
Nominativepravivikṣu pravivikṣuṇī pravivikṣūṇi
Vocativepravivikṣu pravivikṣuṇī pravivikṣūṇi
Accusativepravivikṣu pravivikṣuṇī pravivikṣūṇi
Instrumentalpravivikṣuṇā pravivikṣubhyām pravivikṣubhiḥ
Dativepravivikṣuṇe pravivikṣubhyām pravivikṣubhyaḥ
Ablativepravivikṣuṇaḥ pravivikṣubhyām pravivikṣubhyaḥ
Genitivepravivikṣuṇaḥ pravivikṣuṇoḥ pravivikṣūṇām
Locativepravivikṣuṇi pravivikṣuṇoḥ pravivikṣuṣu

Compound pravivikṣu -

Adverb -pravivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria