Declension table of ?pravivikṣu

Deva

MasculineSingularDualPlural
Nominativepravivikṣuḥ pravivikṣū pravivikṣavaḥ
Vocativepravivikṣo pravivikṣū pravivikṣavaḥ
Accusativepravivikṣum pravivikṣū pravivikṣūn
Instrumentalpravivikṣuṇā pravivikṣubhyām pravivikṣubhiḥ
Dativepravivikṣave pravivikṣubhyām pravivikṣubhyaḥ
Ablativepravivikṣoḥ pravivikṣubhyām pravivikṣubhyaḥ
Genitivepravivikṣoḥ pravivikṣvoḥ pravivikṣūṇām
Locativepravivikṣau pravivikṣvoḥ pravivikṣuṣu

Compound pravivikṣu -

Adverb -pravivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria