Declension table of ?pravivepita

Deva

NeuterSingularDualPlural
Nominativepravivepitam pravivepite pravivepitāni
Vocativepravivepita pravivepite pravivepitāni
Accusativepravivepitam pravivepite pravivepitāni
Instrumentalpravivepitena pravivepitābhyām pravivepitaiḥ
Dativepravivepitāya pravivepitābhyām pravivepitebhyaḥ
Ablativepravivepitāt pravivepitābhyām pravivepitebhyaḥ
Genitivepravivepitasya pravivepitayoḥ pravivepitānām
Locativepravivepite pravivepitayoḥ pravivepiteṣu

Compound pravivepita -

Adverb -pravivepitam -pravivepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria