Declension table of ?pravivardhitā

Deva

FeminineSingularDualPlural
Nominativepravivardhitā pravivardhite pravivardhitāḥ
Vocativepravivardhite pravivardhite pravivardhitāḥ
Accusativepravivardhitām pravivardhite pravivardhitāḥ
Instrumentalpravivardhitayā pravivardhitābhyām pravivardhitābhiḥ
Dativepravivardhitāyai pravivardhitābhyām pravivardhitābhyaḥ
Ablativepravivardhitāyāḥ pravivardhitābhyām pravivardhitābhyaḥ
Genitivepravivardhitāyāḥ pravivardhitayoḥ pravivardhitānām
Locativepravivardhitāyām pravivardhitayoḥ pravivardhitāsu

Adverb -pravivardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria