Declension table of ?pravivardhita

Deva

NeuterSingularDualPlural
Nominativepravivardhitam pravivardhite pravivardhitāni
Vocativepravivardhita pravivardhite pravivardhitāni
Accusativepravivardhitam pravivardhite pravivardhitāni
Instrumentalpravivardhitena pravivardhitābhyām pravivardhitaiḥ
Dativepravivardhitāya pravivardhitābhyām pravivardhitebhyaḥ
Ablativepravivardhitāt pravivardhitābhyām pravivardhitebhyaḥ
Genitivepravivardhitasya pravivardhitayoḥ pravivardhitānām
Locativepravivardhite pravivardhitayoḥ pravivardhiteṣu

Compound pravivardhita -

Adverb -pravivardhitam -pravivardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria