Declension table of ?pravivardhita

Deva

MasculineSingularDualPlural
Nominativepravivardhitaḥ pravivardhitau pravivardhitāḥ
Vocativepravivardhita pravivardhitau pravivardhitāḥ
Accusativepravivardhitam pravivardhitau pravivardhitān
Instrumentalpravivardhitena pravivardhitābhyām pravivardhitaiḥ pravivardhitebhiḥ
Dativepravivardhitāya pravivardhitābhyām pravivardhitebhyaḥ
Ablativepravivardhitāt pravivardhitābhyām pravivardhitebhyaḥ
Genitivepravivardhitasya pravivardhitayoḥ pravivardhitānām
Locativepravivardhite pravivardhitayoḥ pravivardhiteṣu

Compound pravivardhita -

Adverb -pravivardhitam -pravivardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria