Declension table of ?pravivāda

Deva

MasculineSingularDualPlural
Nominativepravivādaḥ pravivādau pravivādāḥ
Vocativepravivāda pravivādau pravivādāḥ
Accusativepravivādam pravivādau pravivādān
Instrumentalpravivādena pravivādābhyām pravivādaiḥ pravivādebhiḥ
Dativepravivādāya pravivādābhyām pravivādebhyaḥ
Ablativepravivādāt pravivādābhyām pravivādebhyaḥ
Genitivepravivādasya pravivādayoḥ pravivādānām
Locativepravivāde pravivādayoḥ pravivādeṣu

Compound pravivāda -

Adverb -pravivādam -pravivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria