Declension table of ?pravitatā

Deva

FeminineSingularDualPlural
Nominativepravitatā pravitate pravitatāḥ
Vocativepravitate pravitate pravitatāḥ
Accusativepravitatām pravitate pravitatāḥ
Instrumentalpravitatayā pravitatābhyām pravitatābhiḥ
Dativepravitatāyai pravitatābhyām pravitatābhyaḥ
Ablativepravitatāyāḥ pravitatābhyām pravitatābhyaḥ
Genitivepravitatāyāḥ pravitatayoḥ pravitatānām
Locativepravitatāyām pravitatayoḥ pravitatāsu

Adverb -pravitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria