Declension table of ?pravistāra

Deva

MasculineSingularDualPlural
Nominativepravistāraḥ pravistārau pravistārāḥ
Vocativepravistāra pravistārau pravistārāḥ
Accusativepravistāram pravistārau pravistārān
Instrumentalpravistāreṇa pravistārābhyām pravistāraiḥ pravistārebhiḥ
Dativepravistārāya pravistārābhyām pravistārebhyaḥ
Ablativepravistārāt pravistārābhyām pravistārebhyaḥ
Genitivepravistārasya pravistārayoḥ pravistārāṇām
Locativepravistāre pravistārayoḥ pravistāreṣu

Compound pravistāra -

Adverb -pravistāram -pravistārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria