Declension table of ?pravisarpin

Deva

MasculineSingularDualPlural
Nominativepravisarpī pravisarpiṇau pravisarpiṇaḥ
Vocativepravisarpin pravisarpiṇau pravisarpiṇaḥ
Accusativepravisarpiṇam pravisarpiṇau pravisarpiṇaḥ
Instrumentalpravisarpiṇā pravisarpibhyām pravisarpibhiḥ
Dativepravisarpiṇe pravisarpibhyām pravisarpibhyaḥ
Ablativepravisarpiṇaḥ pravisarpibhyām pravisarpibhyaḥ
Genitivepravisarpiṇaḥ pravisarpiṇoḥ pravisarpiṇām
Locativepravisarpiṇi pravisarpiṇoḥ pravisarpiṣu

Compound pravisarpi -

Adverb -pravisarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria