Declension table of ?pravisṛtā

Deva

FeminineSingularDualPlural
Nominativepravisṛtā pravisṛte pravisṛtāḥ
Vocativepravisṛte pravisṛte pravisṛtāḥ
Accusativepravisṛtām pravisṛte pravisṛtāḥ
Instrumentalpravisṛtayā pravisṛtābhyām pravisṛtābhiḥ
Dativepravisṛtāyai pravisṛtābhyām pravisṛtābhyaḥ
Ablativepravisṛtāyāḥ pravisṛtābhyām pravisṛtābhyaḥ
Genitivepravisṛtāyāḥ pravisṛtayoḥ pravisṛtānām
Locativepravisṛtāyām pravisṛtayoḥ pravisṛtāsu

Adverb -pravisṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria