Declension table of ?pravirūḍhā

Deva

FeminineSingularDualPlural
Nominativepravirūḍhā pravirūḍhe pravirūḍhāḥ
Vocativepravirūḍhe pravirūḍhe pravirūḍhāḥ
Accusativepravirūḍhām pravirūḍhe pravirūḍhāḥ
Instrumentalpravirūḍhayā pravirūḍhābhyām pravirūḍhābhiḥ
Dativepravirūḍhāyai pravirūḍhābhyām pravirūḍhābhyaḥ
Ablativepravirūḍhāyāḥ pravirūḍhābhyām pravirūḍhābhyaḥ
Genitivepravirūḍhāyāḥ pravirūḍhayoḥ pravirūḍhānām
Locativepravirūḍhāyām pravirūḍhayoḥ pravirūḍhāsu

Adverb -pravirūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria