Declension table of ?pravirūḍha

Deva

MasculineSingularDualPlural
Nominativepravirūḍhaḥ pravirūḍhau pravirūḍhāḥ
Vocativepravirūḍha pravirūḍhau pravirūḍhāḥ
Accusativepravirūḍham pravirūḍhau pravirūḍhān
Instrumentalpravirūḍhena pravirūḍhābhyām pravirūḍhaiḥ pravirūḍhebhiḥ
Dativepravirūḍhāya pravirūḍhābhyām pravirūḍhebhyaḥ
Ablativepravirūḍhāt pravirūḍhābhyām pravirūḍhebhyaḥ
Genitivepravirūḍhasya pravirūḍhayoḥ pravirūḍhānām
Locativepravirūḍhe pravirūḍhayoḥ pravirūḍheṣu

Compound pravirūḍha -

Adverb -pravirūḍham -pravirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria