Declension table of ?praviratā

Deva

FeminineSingularDualPlural
Nominativepraviratā pravirate praviratāḥ
Vocativepravirate pravirate praviratāḥ
Accusativepraviratām pravirate praviratāḥ
Instrumentalpraviratayā praviratābhyām praviratābhiḥ
Dativepraviratāyai praviratābhyām praviratābhyaḥ
Ablativepraviratāyāḥ praviratābhyām praviratābhyaḥ
Genitivepraviratāyāḥ praviratayoḥ praviratānām
Locativepraviratāyām praviratayoḥ praviratāsu

Adverb -praviratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria