Declension table of ?pravirata

Deva

NeuterSingularDualPlural
Nominativepraviratam pravirate praviratāni
Vocativepravirata pravirate praviratāni
Accusativepraviratam pravirate praviratāni
Instrumentalpraviratena praviratābhyām pravirataiḥ
Dativepraviratāya praviratābhyām praviratebhyaḥ
Ablativepraviratāt praviratābhyām praviratebhyaḥ
Genitivepraviratasya praviratayoḥ praviratānām
Locativepravirate praviratayoḥ pravirateṣu

Compound pravirata -

Adverb -praviratam -praviratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria