Declension table of ?pravirata

Deva

MasculineSingularDualPlural
Nominativepravirataḥ praviratau praviratāḥ
Vocativepravirata praviratau praviratāḥ
Accusativepraviratam praviratau praviratān
Instrumentalpraviratena praviratābhyām pravirataiḥ praviratebhiḥ
Dativepraviratāya praviratābhyām praviratebhyaḥ
Ablativepraviratāt praviratābhyām praviratebhyaḥ
Genitivepraviratasya praviratayoḥ praviratānām
Locativepravirate praviratayoḥ pravirateṣu

Compound pravirata -

Adverb -praviratam -praviratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria