Declension table of ?pravinirdhūta

Deva

NeuterSingularDualPlural
Nominativepravinirdhūtam pravinirdhūte pravinirdhūtāni
Vocativepravinirdhūta pravinirdhūte pravinirdhūtāni
Accusativepravinirdhūtam pravinirdhūte pravinirdhūtāni
Instrumentalpravinirdhūtena pravinirdhūtābhyām pravinirdhūtaiḥ
Dativepravinirdhūtāya pravinirdhūtābhyām pravinirdhūtebhyaḥ
Ablativepravinirdhūtāt pravinirdhūtābhyām pravinirdhūtebhyaḥ
Genitivepravinirdhūtasya pravinirdhūtayoḥ pravinirdhūtānām
Locativepravinirdhūte pravinirdhūtayoḥ pravinirdhūteṣu

Compound pravinirdhūta -

Adverb -pravinirdhūtam -pravinirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria