Declension table of ?pravinirdhūta

Deva

MasculineSingularDualPlural
Nominativepravinirdhūtaḥ pravinirdhūtau pravinirdhūtāḥ
Vocativepravinirdhūta pravinirdhūtau pravinirdhūtāḥ
Accusativepravinirdhūtam pravinirdhūtau pravinirdhūtān
Instrumentalpravinirdhūtena pravinirdhūtābhyām pravinirdhūtaiḥ pravinirdhūtebhiḥ
Dativepravinirdhūtāya pravinirdhūtābhyām pravinirdhūtebhyaḥ
Ablativepravinirdhūtāt pravinirdhūtābhyām pravinirdhūtebhyaḥ
Genitivepravinirdhūtasya pravinirdhūtayoḥ pravinirdhūtānām
Locativepravinirdhūte pravinirdhūtayoḥ pravinirdhūteṣu

Compound pravinirdhūta -

Adverb -pravinirdhūtam -pravinirdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria