Declension table of ?pravinaṣṭā

Deva

FeminineSingularDualPlural
Nominativepravinaṣṭā pravinaṣṭe pravinaṣṭāḥ
Vocativepravinaṣṭe pravinaṣṭe pravinaṣṭāḥ
Accusativepravinaṣṭām pravinaṣṭe pravinaṣṭāḥ
Instrumentalpravinaṣṭayā pravinaṣṭābhyām pravinaṣṭābhiḥ
Dativepravinaṣṭāyai pravinaṣṭābhyām pravinaṣṭābhyaḥ
Ablativepravinaṣṭāyāḥ pravinaṣṭābhyām pravinaṣṭābhyaḥ
Genitivepravinaṣṭāyāḥ pravinaṣṭayoḥ pravinaṣṭānām
Locativepravinaṣṭāyām pravinaṣṭayoḥ pravinaṣṭāsu

Adverb -pravinaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria