Declension table of ?pravinaṣṭa

Deva

MasculineSingularDualPlural
Nominativepravinaṣṭaḥ pravinaṣṭau pravinaṣṭāḥ
Vocativepravinaṣṭa pravinaṣṭau pravinaṣṭāḥ
Accusativepravinaṣṭam pravinaṣṭau pravinaṣṭān
Instrumentalpravinaṣṭena pravinaṣṭābhyām pravinaṣṭaiḥ pravinaṣṭebhiḥ
Dativepravinaṣṭāya pravinaṣṭābhyām pravinaṣṭebhyaḥ
Ablativepravinaṣṭāt pravinaṣṭābhyām pravinaṣṭebhyaḥ
Genitivepravinaṣṭasya pravinaṣṭayoḥ pravinaṣṭānām
Locativepravinaṣṭe pravinaṣṭayoḥ pravinaṣṭeṣu

Compound pravinaṣṭa -

Adverb -pravinaṣṭam -pravinaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria