Declension table of ?pravilambitā

Deva

FeminineSingularDualPlural
Nominativepravilambitā pravilambite pravilambitāḥ
Vocativepravilambite pravilambite pravilambitāḥ
Accusativepravilambitām pravilambite pravilambitāḥ
Instrumentalpravilambitayā pravilambitābhyām pravilambitābhiḥ
Dativepravilambitāyai pravilambitābhyām pravilambitābhyaḥ
Ablativepravilambitāyāḥ pravilambitābhyām pravilambitābhyaḥ
Genitivepravilambitāyāḥ pravilambitayoḥ pravilambitānām
Locativepravilambitāyām pravilambitayoḥ pravilambitāsu

Adverb -pravilambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria