Declension table of ?pravilāpitatva

Deva

NeuterSingularDualPlural
Nominativepravilāpitatvam pravilāpitatve pravilāpitatvāni
Vocativepravilāpitatva pravilāpitatve pravilāpitatvāni
Accusativepravilāpitatvam pravilāpitatve pravilāpitatvāni
Instrumentalpravilāpitatvena pravilāpitatvābhyām pravilāpitatvaiḥ
Dativepravilāpitatvāya pravilāpitatvābhyām pravilāpitatvebhyaḥ
Ablativepravilāpitatvāt pravilāpitatvābhyām pravilāpitatvebhyaḥ
Genitivepravilāpitatvasya pravilāpitatvayoḥ pravilāpitatvānām
Locativepravilāpitatve pravilāpitatvayoḥ pravilāpitatveṣu

Compound pravilāpitatva -

Adverb -pravilāpitatvam -pravilāpitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria