Declension table of ?pravilāpinī

Deva

FeminineSingularDualPlural
Nominativepravilāpinī pravilāpinyau pravilāpinyaḥ
Vocativepravilāpini pravilāpinyau pravilāpinyaḥ
Accusativepravilāpinīm pravilāpinyau pravilāpinīḥ
Instrumentalpravilāpinyā pravilāpinībhyām pravilāpinībhiḥ
Dativepravilāpinyai pravilāpinībhyām pravilāpinībhyaḥ
Ablativepravilāpinyāḥ pravilāpinībhyām pravilāpinībhyaḥ
Genitivepravilāpinyāḥ pravilāpinyoḥ pravilāpinīnām
Locativepravilāpinyām pravilāpinyoḥ pravilāpinīṣu

Compound pravilāpini - pravilāpinī -

Adverb -pravilāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria