Declension table of ?pravilāpin

Deva

MasculineSingularDualPlural
Nominativepravilāpī pravilāpinau pravilāpinaḥ
Vocativepravilāpin pravilāpinau pravilāpinaḥ
Accusativepravilāpinam pravilāpinau pravilāpinaḥ
Instrumentalpravilāpinā pravilāpibhyām pravilāpibhiḥ
Dativepravilāpine pravilāpibhyām pravilāpibhyaḥ
Ablativepravilāpinaḥ pravilāpibhyām pravilāpibhyaḥ
Genitivepravilāpinaḥ pravilāpinoḥ pravilāpinām
Locativepravilāpini pravilāpinoḥ pravilāpiṣu

Compound pravilāpi -

Adverb -pravilāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria