Declension table of ?pravilāpana

Deva

NeuterSingularDualPlural
Nominativepravilāpanam pravilāpane pravilāpanāni
Vocativepravilāpana pravilāpane pravilāpanāni
Accusativepravilāpanam pravilāpane pravilāpanāni
Instrumentalpravilāpanena pravilāpanābhyām pravilāpanaiḥ
Dativepravilāpanāya pravilāpanābhyām pravilāpanebhyaḥ
Ablativepravilāpanāt pravilāpanābhyām pravilāpanebhyaḥ
Genitivepravilāpanasya pravilāpanayoḥ pravilāpanānām
Locativepravilāpane pravilāpanayoḥ pravilāpaneṣu

Compound pravilāpana -

Adverb -pravilāpanam -pravilāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria