Declension table of ?pravikīrṇā

Deva

FeminineSingularDualPlural
Nominativepravikīrṇā pravikīrṇe pravikīrṇāḥ
Vocativepravikīrṇe pravikīrṇe pravikīrṇāḥ
Accusativepravikīrṇām pravikīrṇe pravikīrṇāḥ
Instrumentalpravikīrṇayā pravikīrṇābhyām pravikīrṇābhiḥ
Dativepravikīrṇāyai pravikīrṇābhyām pravikīrṇābhyaḥ
Ablativepravikīrṇāyāḥ pravikīrṇābhyām pravikīrṇābhyaḥ
Genitivepravikīrṇāyāḥ pravikīrṇayoḥ pravikīrṇānām
Locativepravikīrṇāyām pravikīrṇayoḥ pravikīrṇāsu

Adverb -pravikīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria