Declension table of ?pravikīrṇa

Deva

MasculineSingularDualPlural
Nominativepravikīrṇaḥ pravikīrṇau pravikīrṇāḥ
Vocativepravikīrṇa pravikīrṇau pravikīrṇāḥ
Accusativepravikīrṇam pravikīrṇau pravikīrṇān
Instrumentalpravikīrṇena pravikīrṇābhyām pravikīrṇaiḥ pravikīrṇebhiḥ
Dativepravikīrṇāya pravikīrṇābhyām pravikīrṇebhyaḥ
Ablativepravikīrṇāt pravikīrṇābhyām pravikīrṇebhyaḥ
Genitivepravikīrṇasya pravikīrṇayoḥ pravikīrṇānām
Locativepravikīrṇe pravikīrṇayoḥ pravikīrṇeṣu

Compound pravikīrṇa -

Adverb -pravikīrṇam -pravikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria