Declension table of ?pravikhyātā

Deva

FeminineSingularDualPlural
Nominativepravikhyātā pravikhyāte pravikhyātāḥ
Vocativepravikhyāte pravikhyāte pravikhyātāḥ
Accusativepravikhyātām pravikhyāte pravikhyātāḥ
Instrumentalpravikhyātayā pravikhyātābhyām pravikhyātābhiḥ
Dativepravikhyātāyai pravikhyātābhyām pravikhyātābhyaḥ
Ablativepravikhyātāyāḥ pravikhyātābhyām pravikhyātābhyaḥ
Genitivepravikhyātāyāḥ pravikhyātayoḥ pravikhyātānām
Locativepravikhyātāyām pravikhyātayoḥ pravikhyātāsu

Adverb -pravikhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria