Declension table of ?pravikhyāta

Deva

MasculineSingularDualPlural
Nominativepravikhyātaḥ pravikhyātau pravikhyātāḥ
Vocativepravikhyāta pravikhyātau pravikhyātāḥ
Accusativepravikhyātam pravikhyātau pravikhyātān
Instrumentalpravikhyātena pravikhyātābhyām pravikhyātaiḥ pravikhyātebhiḥ
Dativepravikhyātāya pravikhyātābhyām pravikhyātebhyaḥ
Ablativepravikhyātāt pravikhyātābhyām pravikhyātebhyaḥ
Genitivepravikhyātasya pravikhyātayoḥ pravikhyātānām
Locativepravikhyāte pravikhyātayoḥ pravikhyāteṣu

Compound pravikhyāta -

Adverb -pravikhyātam -pravikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria