Declension table of ?pravikarṣaṇa

Deva

NeuterSingularDualPlural
Nominativepravikarṣaṇam pravikarṣaṇe pravikarṣaṇāni
Vocativepravikarṣaṇa pravikarṣaṇe pravikarṣaṇāni
Accusativepravikarṣaṇam pravikarṣaṇe pravikarṣaṇāni
Instrumentalpravikarṣaṇena pravikarṣaṇābhyām pravikarṣaṇaiḥ
Dativepravikarṣaṇāya pravikarṣaṇābhyām pravikarṣaṇebhyaḥ
Ablativepravikarṣaṇāt pravikarṣaṇābhyām pravikarṣaṇebhyaḥ
Genitivepravikarṣaṇasya pravikarṣaṇayoḥ pravikarṣaṇānām
Locativepravikarṣaṇe pravikarṣaṇayoḥ pravikarṣaṇeṣu

Compound pravikarṣaṇa -

Adverb -pravikarṣaṇam -pravikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria