Declension table of ?pravikarṣa

Deva

MasculineSingularDualPlural
Nominativepravikarṣaḥ pravikarṣau pravikarṣāḥ
Vocativepravikarṣa pravikarṣau pravikarṣāḥ
Accusativepravikarṣam pravikarṣau pravikarṣān
Instrumentalpravikarṣeṇa pravikarṣābhyām pravikarṣaiḥ pravikarṣebhiḥ
Dativepravikarṣāya pravikarṣābhyām pravikarṣebhyaḥ
Ablativepravikarṣāt pravikarṣābhyām pravikarṣebhyaḥ
Genitivepravikarṣasya pravikarṣayoḥ pravikarṣāṇām
Locativepravikarṣe pravikarṣayoḥ pravikarṣeṣu

Compound pravikarṣa -

Adverb -pravikarṣam -pravikarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria