Declension table of ?pravikaṭa

Deva

MasculineSingularDualPlural
Nominativepravikaṭaḥ pravikaṭau pravikaṭāḥ
Vocativepravikaṭa pravikaṭau pravikaṭāḥ
Accusativepravikaṭam pravikaṭau pravikaṭān
Instrumentalpravikaṭena pravikaṭābhyām pravikaṭaiḥ pravikaṭebhiḥ
Dativepravikaṭāya pravikaṭābhyām pravikaṭebhyaḥ
Ablativepravikaṭāt pravikaṭābhyām pravikaṭebhyaḥ
Genitivepravikaṭasya pravikaṭayoḥ pravikaṭānām
Locativepravikaṭe pravikaṭayoḥ pravikaṭeṣu

Compound pravikaṭa -

Adverb -pravikaṭam -pravikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria