Declension table of ?pravijahya

Deva

NeuterSingularDualPlural
Nominativepravijahyam pravijahye pravijahyāni
Vocativepravijahya pravijahye pravijahyāni
Accusativepravijahyam pravijahye pravijahyāni
Instrumentalpravijahyena pravijahyābhyām pravijahyaiḥ
Dativepravijahyāya pravijahyābhyām pravijahyebhyaḥ
Ablativepravijahyāt pravijahyābhyām pravijahyebhyaḥ
Genitivepravijahyasya pravijahyayoḥ pravijahyānām
Locativepravijahye pravijahyayoḥ pravijahyeṣu

Compound pravijahya -

Adverb -pravijahyam -pravijahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria