Declension table of ?pravīvivikṣu

Deva

NeuterSingularDualPlural
Nominativepravīvivikṣu pravīvivikṣuṇī pravīvivikṣūṇi
Vocativepravīvivikṣu pravīvivikṣuṇī pravīvivikṣūṇi
Accusativepravīvivikṣu pravīvivikṣuṇī pravīvivikṣūṇi
Instrumentalpravīvivikṣuṇā pravīvivikṣubhyām pravīvivikṣubhiḥ
Dativepravīvivikṣuṇe pravīvivikṣubhyām pravīvivikṣubhyaḥ
Ablativepravīvivikṣuṇaḥ pravīvivikṣubhyām pravīvivikṣubhyaḥ
Genitivepravīvivikṣuṇaḥ pravīvivikṣuṇoḥ pravīvivikṣūṇām
Locativepravīvivikṣuṇi pravīvivikṣuṇoḥ pravīvivikṣuṣu

Compound pravīvivikṣu -

Adverb -pravīvivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria