Declension table of ?pravīraka

Deva

MasculineSingularDualPlural
Nominativepravīrakaḥ pravīrakau pravīrakāḥ
Vocativepravīraka pravīrakau pravīrakāḥ
Accusativepravīrakam pravīrakau pravīrakān
Instrumentalpravīrakeṇa pravīrakābhyām pravīrakaiḥ pravīrakebhiḥ
Dativepravīrakāya pravīrakābhyām pravīrakebhyaḥ
Ablativepravīrakāt pravīrakābhyām pravīrakebhyaḥ
Genitivepravīrakasya pravīrakayoḥ pravīrakāṇām
Locativepravīrake pravīrakayoḥ pravīrakeṣu

Compound pravīraka -

Adverb -pravīrakam -pravīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria