Declension table of ?pravīṇatva

Deva

NeuterSingularDualPlural
Nominativepravīṇatvam pravīṇatve pravīṇatvāni
Vocativepravīṇatva pravīṇatve pravīṇatvāni
Accusativepravīṇatvam pravīṇatve pravīṇatvāni
Instrumentalpravīṇatvena pravīṇatvābhyām pravīṇatvaiḥ
Dativepravīṇatvāya pravīṇatvābhyām pravīṇatvebhyaḥ
Ablativepravīṇatvāt pravīṇatvābhyām pravīṇatvebhyaḥ
Genitivepravīṇatvasya pravīṇatvayoḥ pravīṇatvānām
Locativepravīṇatve pravīṇatvayoḥ pravīṇatveṣu

Compound pravīṇatva -

Adverb -pravīṇatvam -pravīṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria