Declension table of ?pravīṇatā

Deva

FeminineSingularDualPlural
Nominativepravīṇatā pravīṇate pravīṇatāḥ
Vocativepravīṇate pravīṇate pravīṇatāḥ
Accusativepravīṇatām pravīṇate pravīṇatāḥ
Instrumentalpravīṇatayā pravīṇatābhyām pravīṇatābhiḥ
Dativepravīṇatāyai pravīṇatābhyām pravīṇatābhyaḥ
Ablativepravīṇatāyāḥ pravīṇatābhyām pravīṇatābhyaḥ
Genitivepravīṇatāyāḥ pravīṇatayoḥ pravīṇatānām
Locativepravīṇatāyām pravīṇatayoḥ pravīṇatāsu

Adverb -pravīṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria