Declension table of ?pravihatā

Deva

FeminineSingularDualPlural
Nominativepravihatā pravihate pravihatāḥ
Vocativepravihate pravihate pravihatāḥ
Accusativepravihatām pravihate pravihatāḥ
Instrumentalpravihatayā pravihatābhyām pravihatābhiḥ
Dativepravihatāyai pravihatābhyām pravihatābhyaḥ
Ablativepravihatāyāḥ pravihatābhyām pravihatābhyaḥ
Genitivepravihatāyāḥ pravihatayoḥ pravihatānām
Locativepravihatāyām pravihatayoḥ pravihatāsu

Adverb -pravihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria