Declension table of ?pravihata

Deva

NeuterSingularDualPlural
Nominativepravihatam pravihate pravihatāni
Vocativepravihata pravihate pravihatāni
Accusativepravihatam pravihate pravihatāni
Instrumentalpravihatena pravihatābhyām pravihataiḥ
Dativepravihatāya pravihatābhyām pravihatebhyaḥ
Ablativepravihatāt pravihatābhyām pravihatebhyaḥ
Genitivepravihatasya pravihatayoḥ pravihatānām
Locativepravihate pravihatayoḥ pravihateṣu

Compound pravihata -

Adverb -pravihatam -pravihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria