Declension table of ?pravighaṭitā

Deva

FeminineSingularDualPlural
Nominativepravighaṭitā pravighaṭite pravighaṭitāḥ
Vocativepravighaṭite pravighaṭite pravighaṭitāḥ
Accusativepravighaṭitām pravighaṭite pravighaṭitāḥ
Instrumentalpravighaṭitayā pravighaṭitābhyām pravighaṭitābhiḥ
Dativepravighaṭitāyai pravighaṭitābhyām pravighaṭitābhyaḥ
Ablativepravighaṭitāyāḥ pravighaṭitābhyām pravighaṭitābhyaḥ
Genitivepravighaṭitāyāḥ pravighaṭitayoḥ pravighaṭitānām
Locativepravighaṭitāyām pravighaṭitayoḥ pravighaṭitāsu

Adverb -pravighaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria