Declension table of ?pravighaṭita

Deva

MasculineSingularDualPlural
Nominativepravighaṭitaḥ pravighaṭitau pravighaṭitāḥ
Vocativepravighaṭita pravighaṭitau pravighaṭitāḥ
Accusativepravighaṭitam pravighaṭitau pravighaṭitān
Instrumentalpravighaṭitena pravighaṭitābhyām pravighaṭitaiḥ pravighaṭitebhiḥ
Dativepravighaṭitāya pravighaṭitābhyām pravighaṭitebhyaḥ
Ablativepravighaṭitāt pravighaṭitābhyām pravighaṭitebhyaḥ
Genitivepravighaṭitasya pravighaṭitayoḥ pravighaṭitānām
Locativepravighaṭite pravighaṭitayoḥ pravighaṭiteṣu

Compound pravighaṭita -

Adverb -pravighaṭitam -pravighaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria