Declension table of ?pravighaṭana

Deva

NeuterSingularDualPlural
Nominativepravighaṭanam pravighaṭane pravighaṭanāni
Vocativepravighaṭana pravighaṭane pravighaṭanāni
Accusativepravighaṭanam pravighaṭane pravighaṭanāni
Instrumentalpravighaṭanena pravighaṭanābhyām pravighaṭanaiḥ
Dativepravighaṭanāya pravighaṭanābhyām pravighaṭanebhyaḥ
Ablativepravighaṭanāt pravighaṭanābhyām pravighaṭanebhyaḥ
Genitivepravighaṭanasya pravighaṭanayoḥ pravighaṭanānām
Locativepravighaṭane pravighaṭanayoḥ pravighaṭaneṣu

Compound pravighaṭana -

Adverb -pravighaṭanam -pravighaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria