Declension table of ?pravigatā

Deva

FeminineSingularDualPlural
Nominativepravigatā pravigate pravigatāḥ
Vocativepravigate pravigate pravigatāḥ
Accusativepravigatām pravigate pravigatāḥ
Instrumentalpravigatayā pravigatābhyām pravigatābhiḥ
Dativepravigatāyai pravigatābhyām pravigatābhyaḥ
Ablativepravigatāyāḥ pravigatābhyām pravigatābhyaḥ
Genitivepravigatāyāḥ pravigatayoḥ pravigatānām
Locativepravigatāyām pravigatayoḥ pravigatāsu

Adverb -pravigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria