Declension table of ?pravigalita

Deva

NeuterSingularDualPlural
Nominativepravigalitam pravigalite pravigalitāni
Vocativepravigalita pravigalite pravigalitāni
Accusativepravigalitam pravigalite pravigalitāni
Instrumentalpravigalitena pravigalitābhyām pravigalitaiḥ
Dativepravigalitāya pravigalitābhyām pravigalitebhyaḥ
Ablativepravigalitāt pravigalitābhyām pravigalitebhyaḥ
Genitivepravigalitasya pravigalitayoḥ pravigalitānām
Locativepravigalite pravigalitayoḥ pravigaliteṣu

Compound pravigalita -

Adverb -pravigalitam -pravigalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria