Declension table of ?pravidrutā

Deva

FeminineSingularDualPlural
Nominativepravidrutā pravidrute pravidrutāḥ
Vocativepravidrute pravidrute pravidrutāḥ
Accusativepravidrutām pravidrute pravidrutāḥ
Instrumentalpravidrutayā pravidrutābhyām pravidrutābhiḥ
Dativepravidrutāyai pravidrutābhyām pravidrutābhyaḥ
Ablativepravidrutāyāḥ pravidrutābhyām pravidrutābhyaḥ
Genitivepravidrutāyāḥ pravidrutayoḥ pravidrutānām
Locativepravidrutāyām pravidrutayoḥ pravidrutāsu

Adverb -pravidrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria