Declension table of ?pravidruta

Deva

NeuterSingularDualPlural
Nominativepravidrutam pravidrute pravidrutāni
Vocativepravidruta pravidrute pravidrutāni
Accusativepravidrutam pravidrute pravidrutāni
Instrumentalpravidrutena pravidrutābhyām pravidrutaiḥ
Dativepravidrutāya pravidrutābhyām pravidrutebhyaḥ
Ablativepravidrutāt pravidrutābhyām pravidrutebhyaḥ
Genitivepravidrutasya pravidrutayoḥ pravidrutānām
Locativepravidrute pravidrutayoḥ pravidruteṣu

Compound pravidruta -

Adverb -pravidrutam -pravidrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria