Declension table of ?praviditsu

Deva

MasculineSingularDualPlural
Nominativepraviditsuḥ praviditsū praviditsavaḥ
Vocativepraviditso praviditsū praviditsavaḥ
Accusativepraviditsum praviditsū praviditsūn
Instrumentalpraviditsunā praviditsubhyām praviditsubhiḥ
Dativepraviditsave praviditsubhyām praviditsubhyaḥ
Ablativepraviditsoḥ praviditsubhyām praviditsubhyaḥ
Genitivepraviditsoḥ praviditsvoḥ praviditsūnām
Locativepraviditsau praviditsvoḥ praviditsuṣu

Compound praviditsu -

Adverb -praviditsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria